Declension table of ?narīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenarīṣyamāṇaḥ narīṣyamāṇau narīṣyamāṇāḥ
Vocativenarīṣyamāṇa narīṣyamāṇau narīṣyamāṇāḥ
Accusativenarīṣyamāṇam narīṣyamāṇau narīṣyamāṇān
Instrumentalnarīṣyamāṇena narīṣyamāṇābhyām narīṣyamāṇaiḥ narīṣyamāṇebhiḥ
Dativenarīṣyamāṇāya narīṣyamāṇābhyām narīṣyamāṇebhyaḥ
Ablativenarīṣyamāṇāt narīṣyamāṇābhyām narīṣyamāṇebhyaḥ
Genitivenarīṣyamāṇasya narīṣyamāṇayoḥ narīṣyamāṇānām
Locativenarīṣyamāṇe narīṣyamāṇayoḥ narīṣyamāṇeṣu

Compound narīṣyamāṇa -

Adverb -narīṣyamāṇam -narīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria