Declension table of ?narīṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narīṣyamāṇaḥ | narīṣyamāṇau | narīṣyamāṇāḥ |
Vocative | narīṣyamāṇa | narīṣyamāṇau | narīṣyamāṇāḥ |
Accusative | narīṣyamāṇam | narīṣyamāṇau | narīṣyamāṇān |
Instrumental | narīṣyamāṇena | narīṣyamāṇābhyām | narīṣyamāṇaiḥ narīṣyamāṇebhiḥ |
Dative | narīṣyamāṇāya | narīṣyamāṇābhyām | narīṣyamāṇebhyaḥ |
Ablative | narīṣyamāṇāt | narīṣyamāṇābhyām | narīṣyamāṇebhyaḥ |
Genitive | narīṣyamāṇasya | narīṣyamāṇayoḥ | narīṣyamāṇānām |
Locative | narīṣyamāṇe | narīṣyamāṇayoḥ | narīṣyamāṇeṣu |