Conjugation tables of ?kuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuḍāmi kuḍāvaḥ kuḍāmaḥ
Secondkuḍasi kuḍathaḥ kuḍatha
Thirdkuḍati kuḍataḥ kuḍanti


MiddleSingularDualPlural
Firstkuḍe kuḍāvahe kuḍāmahe
Secondkuḍase kuḍethe kuḍadhve
Thirdkuḍate kuḍete kuḍante


PassiveSingularDualPlural
Firstkuḍye kuḍyāvahe kuḍyāmahe
Secondkuḍyase kuḍyethe kuḍyadhve
Thirdkuḍyate kuḍyete kuḍyante


Imperfect

ActiveSingularDualPlural
Firstakuḍam akuḍāva akuḍāma
Secondakuḍaḥ akuḍatam akuḍata
Thirdakuḍat akuḍatām akuḍan


MiddleSingularDualPlural
Firstakuḍe akuḍāvahi akuḍāmahi
Secondakuḍathāḥ akuḍethām akuḍadhvam
Thirdakuḍata akuḍetām akuḍanta


PassiveSingularDualPlural
Firstakuḍye akuḍyāvahi akuḍyāmahi
Secondakuḍyathāḥ akuḍyethām akuḍyadhvam
Thirdakuḍyata akuḍyetām akuḍyanta


Optative

ActiveSingularDualPlural
Firstkuḍeyam kuḍeva kuḍema
Secondkuḍeḥ kuḍetam kuḍeta
Thirdkuḍet kuḍetām kuḍeyuḥ


MiddleSingularDualPlural
Firstkuḍeya kuḍevahi kuḍemahi
Secondkuḍethāḥ kuḍeyāthām kuḍedhvam
Thirdkuḍeta kuḍeyātām kuḍeran


PassiveSingularDualPlural
Firstkuḍyeya kuḍyevahi kuḍyemahi
Secondkuḍyethāḥ kuḍyeyāthām kuḍyedhvam
Thirdkuḍyeta kuḍyeyātām kuḍyeran


Imperative

ActiveSingularDualPlural
Firstkuḍāni kuḍāva kuḍāma
Secondkuḍa kuḍatam kuḍata
Thirdkuḍatu kuḍatām kuḍantu


MiddleSingularDualPlural
Firstkuḍai kuḍāvahai kuḍāmahai
Secondkuḍasva kuḍethām kuḍadhvam
Thirdkuḍatām kuḍetām kuḍantām


PassiveSingularDualPlural
Firstkuḍyai kuḍyāvahai kuḍyāmahai
Secondkuḍyasva kuḍyethām kuḍyadhvam
Thirdkuḍyatām kuḍyetām kuḍyantām


Future

ActiveSingularDualPlural
Firstkoḍiṣyāmi koḍiṣyāvaḥ koḍiṣyāmaḥ
Secondkoḍiṣyasi koḍiṣyathaḥ koḍiṣyatha
Thirdkoḍiṣyati koḍiṣyataḥ koḍiṣyanti


MiddleSingularDualPlural
Firstkoḍiṣye koḍiṣyāvahe koḍiṣyāmahe
Secondkoḍiṣyase koḍiṣyethe koḍiṣyadhve
Thirdkoḍiṣyate koḍiṣyete koḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkoḍitāsmi koḍitāsvaḥ koḍitāsmaḥ
Secondkoḍitāsi koḍitāsthaḥ koḍitāstha
Thirdkoḍitā koḍitārau koḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoḍa cukuḍiva cukuḍima
Secondcukoḍitha cukuḍathuḥ cukuḍa
Thirdcukoḍa cukuḍatuḥ cukuḍuḥ


MiddleSingularDualPlural
Firstcukuḍe cukuḍivahe cukuḍimahe
Secondcukuḍiṣe cukuḍāthe cukuḍidhve
Thirdcukuḍe cukuḍāte cukuḍire


Benedictive

ActiveSingularDualPlural
Firstkuḍyāsam kuḍyāsva kuḍyāsma
Secondkuḍyāḥ kuḍyāstam kuḍyāsta
Thirdkuḍyāt kuḍyāstām kuḍyāsuḥ

Participles

Past Passive Participle
kuṭṭa m. n. kuṭṭā f.

Past Active Participle
kuṭṭavat m. n. kuṭṭavatī f.

Present Active Participle
kuḍat m. n. kuḍantī f.

Present Middle Participle
kuḍamāna m. n. kuḍamānā f.

Present Passive Participle
kuḍyamāna m. n. kuḍyamānā f.

Future Active Participle
koḍiṣyat m. n. koḍiṣyantī f.

Future Middle Participle
koḍiṣyamāṇa m. n. koḍiṣyamāṇā f.

Future Passive Participle
koḍitavya m. n. koḍitavyā f.

Future Passive Participle
koḍya m. n. koḍyā f.

Future Passive Participle
koḍanīya m. n. koḍanīyā f.

Perfect Active Participle
cukuḍvas m. n. cukuḍuṣī f.

Perfect Middle Participle
cukuḍāna m. n. cukuḍānā f.

Indeclinable forms

Infinitive
koḍitum

Absolutive
kuṭṭvā

Absolutive
-kuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria