Declension table of ?koḍya

Deva

NeuterSingularDualPlural
Nominativekoḍyam koḍye koḍyāni
Vocativekoḍya koḍye koḍyāni
Accusativekoḍyam koḍye koḍyāni
Instrumentalkoḍyena koḍyābhyām koḍyaiḥ
Dativekoḍyāya koḍyābhyām koḍyebhyaḥ
Ablativekoḍyāt koḍyābhyām koḍyebhyaḥ
Genitivekoḍyasya koḍyayoḥ koḍyānām
Locativekoḍye koḍyayoḥ koḍyeṣu

Compound koḍya -

Adverb -koḍyam -koḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria