Declension table of ?koḍanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍanīyam | koḍanīye | koḍanīyāni |
Vocative | koḍanīya | koḍanīye | koḍanīyāni |
Accusative | koḍanīyam | koḍanīye | koḍanīyāni |
Instrumental | koḍanīyena | koḍanīyābhyām | koḍanīyaiḥ |
Dative | koḍanīyāya | koḍanīyābhyām | koḍanīyebhyaḥ |
Ablative | koḍanīyāt | koḍanīyābhyām | koḍanīyebhyaḥ |
Genitive | koḍanīyasya | koḍanīyayoḥ | koḍanīyānām |
Locative | koḍanīye | koḍanīyayoḥ | koḍanīyeṣu |