Declension table of ?kuḍantī

Deva

FeminineSingularDualPlural
Nominativekuḍantī kuḍantyau kuḍantyaḥ
Vocativekuḍanti kuḍantyau kuḍantyaḥ
Accusativekuḍantīm kuḍantyau kuḍantīḥ
Instrumentalkuḍantyā kuḍantībhyām kuḍantībhiḥ
Dativekuḍantyai kuḍantībhyām kuḍantībhyaḥ
Ablativekuḍantyāḥ kuḍantībhyām kuḍantībhyaḥ
Genitivekuḍantyāḥ kuḍantyoḥ kuḍantīnām
Locativekuḍantyām kuḍantyoḥ kuḍantīṣu

Compound kuḍanti - kuḍantī -

Adverb -kuḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria