Declension table of ?kuṭṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭavatī | kuṭṭavatyau | kuṭṭavatyaḥ |
Vocative | kuṭṭavati | kuṭṭavatyau | kuṭṭavatyaḥ |
Accusative | kuṭṭavatīm | kuṭṭavatyau | kuṭṭavatīḥ |
Instrumental | kuṭṭavatyā | kuṭṭavatībhyām | kuṭṭavatībhiḥ |
Dative | kuṭṭavatyai | kuṭṭavatībhyām | kuṭṭavatībhyaḥ |
Ablative | kuṭṭavatyāḥ | kuṭṭavatībhyām | kuṭṭavatībhyaḥ |
Genitive | kuṭṭavatyāḥ | kuṭṭavatyoḥ | kuṭṭavatīnām |
Locative | kuṭṭavatyām | kuṭṭavatyoḥ | kuṭṭavatīṣu |