Declension table of ?kuṭṭavatī

Deva

FeminineSingularDualPlural
Nominativekuṭṭavatī kuṭṭavatyau kuṭṭavatyaḥ
Vocativekuṭṭavati kuṭṭavatyau kuṭṭavatyaḥ
Accusativekuṭṭavatīm kuṭṭavatyau kuṭṭavatīḥ
Instrumentalkuṭṭavatyā kuṭṭavatībhyām kuṭṭavatībhiḥ
Dativekuṭṭavatyai kuṭṭavatībhyām kuṭṭavatībhyaḥ
Ablativekuṭṭavatyāḥ kuṭṭavatībhyām kuṭṭavatībhyaḥ
Genitivekuṭṭavatyāḥ kuṭṭavatyoḥ kuṭṭavatīnām
Locativekuṭṭavatyām kuṭṭavatyoḥ kuṭṭavatīṣu

Compound kuṭṭavati - kuṭṭavatī -

Adverb -kuṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria