Declension table of ?koḍitavya

Deva

NeuterSingularDualPlural
Nominativekoḍitavyam koḍitavye koḍitavyāni
Vocativekoḍitavya koḍitavye koḍitavyāni
Accusativekoḍitavyam koḍitavye koḍitavyāni
Instrumentalkoḍitavyena koḍitavyābhyām koḍitavyaiḥ
Dativekoḍitavyāya koḍitavyābhyām koḍitavyebhyaḥ
Ablativekoḍitavyāt koḍitavyābhyām koḍitavyebhyaḥ
Genitivekoḍitavyasya koḍitavyayoḥ koḍitavyānām
Locativekoḍitavye koḍitavyayoḥ koḍitavyeṣu

Compound koḍitavya -

Adverb -koḍitavyam -koḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria