Declension table of ?koḍitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍitavyam | koḍitavye | koḍitavyāni |
Vocative | koḍitavya | koḍitavye | koḍitavyāni |
Accusative | koḍitavyam | koḍitavye | koḍitavyāni |
Instrumental | koḍitavyena | koḍitavyābhyām | koḍitavyaiḥ |
Dative | koḍitavyāya | koḍitavyābhyām | koḍitavyebhyaḥ |
Ablative | koḍitavyāt | koḍitavyābhyām | koḍitavyebhyaḥ |
Genitive | koḍitavyasya | koḍitavyayoḥ | koḍitavyānām |
Locative | koḍitavye | koḍitavyayoḥ | koḍitavyeṣu |