Declension table of ?koḍitavya

Deva

MasculineSingularDualPlural
Nominativekoḍitavyaḥ koḍitavyau koḍitavyāḥ
Vocativekoḍitavya koḍitavyau koḍitavyāḥ
Accusativekoḍitavyam koḍitavyau koḍitavyān
Instrumentalkoḍitavyena koḍitavyābhyām koḍitavyaiḥ koḍitavyebhiḥ
Dativekoḍitavyāya koḍitavyābhyām koḍitavyebhyaḥ
Ablativekoḍitavyāt koḍitavyābhyām koḍitavyebhyaḥ
Genitivekoḍitavyasya koḍitavyayoḥ koḍitavyānām
Locativekoḍitavye koḍitavyayoḥ koḍitavyeṣu

Compound koḍitavya -

Adverb -koḍitavyam -koḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria