Declension table of ?koḍitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍitavyaḥ | koḍitavyau | koḍitavyāḥ |
Vocative | koḍitavya | koḍitavyau | koḍitavyāḥ |
Accusative | koḍitavyam | koḍitavyau | koḍitavyān |
Instrumental | koḍitavyena | koḍitavyābhyām | koḍitavyaiḥ koḍitavyebhiḥ |
Dative | koḍitavyāya | koḍitavyābhyām | koḍitavyebhyaḥ |
Ablative | koḍitavyāt | koḍitavyābhyām | koḍitavyebhyaḥ |
Genitive | koḍitavyasya | koḍitavyayoḥ | koḍitavyānām |
Locative | koḍitavye | koḍitavyayoḥ | koḍitavyeṣu |