Declension table of ?kuḍatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuḍat | kuḍantī kuḍatī | kuḍanti |
Vocative | kuḍat | kuḍantī kuḍatī | kuḍanti |
Accusative | kuḍat | kuḍantī kuḍatī | kuḍanti |
Instrumental | kuḍatā | kuḍadbhyām | kuḍadbhiḥ |
Dative | kuḍate | kuḍadbhyām | kuḍadbhyaḥ |
Ablative | kuḍataḥ | kuḍadbhyām | kuḍadbhyaḥ |
Genitive | kuḍataḥ | kuḍatoḥ | kuḍatām |
Locative | kuḍati | kuḍatoḥ | kuḍatsu |