Declension table of ?koḍiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍiṣyamāṇā | koḍiṣyamāṇe | koḍiṣyamāṇāḥ |
Vocative | koḍiṣyamāṇe | koḍiṣyamāṇe | koḍiṣyamāṇāḥ |
Accusative | koḍiṣyamāṇām | koḍiṣyamāṇe | koḍiṣyamāṇāḥ |
Instrumental | koḍiṣyamāṇayā | koḍiṣyamāṇābhyām | koḍiṣyamāṇābhiḥ |
Dative | koḍiṣyamāṇāyai | koḍiṣyamāṇābhyām | koḍiṣyamāṇābhyaḥ |
Ablative | koḍiṣyamāṇāyāḥ | koḍiṣyamāṇābhyām | koḍiṣyamāṇābhyaḥ |
Genitive | koḍiṣyamāṇāyāḥ | koḍiṣyamāṇayoḥ | koḍiṣyamāṇānām |
Locative | koḍiṣyamāṇāyām | koḍiṣyamāṇayoḥ | koḍiṣyamāṇāsu |