Declension table of ?kuḍamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuḍamānam | kuḍamāne | kuḍamānāni |
Vocative | kuḍamāna | kuḍamāne | kuḍamānāni |
Accusative | kuḍamānam | kuḍamāne | kuḍamānāni |
Instrumental | kuḍamānena | kuḍamānābhyām | kuḍamānaiḥ |
Dative | kuḍamānāya | kuḍamānābhyām | kuḍamānebhyaḥ |
Ablative | kuḍamānāt | kuḍamānābhyām | kuḍamānebhyaḥ |
Genitive | kuḍamānasya | kuḍamānayoḥ | kuḍamānānām |
Locative | kuḍamāne | kuḍamānayoḥ | kuḍamāneṣu |