Declension table of ?koḍiṣyat

Deva

MasculineSingularDualPlural
Nominativekoḍiṣyan koḍiṣyantau koḍiṣyantaḥ
Vocativekoḍiṣyan koḍiṣyantau koḍiṣyantaḥ
Accusativekoḍiṣyantam koḍiṣyantau koḍiṣyataḥ
Instrumentalkoḍiṣyatā koḍiṣyadbhyām koḍiṣyadbhiḥ
Dativekoḍiṣyate koḍiṣyadbhyām koḍiṣyadbhyaḥ
Ablativekoḍiṣyataḥ koḍiṣyadbhyām koḍiṣyadbhyaḥ
Genitivekoḍiṣyataḥ koḍiṣyatoḥ koḍiṣyatām
Locativekoḍiṣyati koḍiṣyatoḥ koḍiṣyatsu

Compound koḍiṣyat -

Adverb -koḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria