तिङन्तावली ?कुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुडति कुडतः कुडन्ति
मध्यमकुडसि कुडथः कुडथ
उत्तमकुडामि कुडावः कुडामः


आत्मनेपदेएकद्विबहु
प्रथमकुडते कुडेते कुडन्ते
मध्यमकुडसे कुडेथे कुडध्वे
उत्तमकुडे कुडावहे कुडामहे


कर्मणिएकद्विबहु
प्रथमकुड्यते कुड्येते कुड्यन्ते
मध्यमकुड्यसे कुड्येथे कुड्यध्वे
उत्तमकुड्ये कुड्यावहे कुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुडत् अकुडताम् अकुडन्
मध्यमअकुडः अकुडतम् अकुडत
उत्तमअकुडम् अकुडाव अकुडाम


आत्मनेपदेएकद्विबहु
प्रथमअकुडत अकुडेताम् अकुडन्त
मध्यमअकुडथाः अकुडेथाम् अकुडध्वम्
उत्तमअकुडे अकुडावहि अकुडामहि


कर्मणिएकद्विबहु
प्रथमअकुड्यत अकुड्येताम् अकुड्यन्त
मध्यमअकुड्यथाः अकुड्येथाम् अकुड्यध्वम्
उत्तमअकुड्ये अकुड्यावहि अकुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुडेत् कुडेताम् कुडेयुः
मध्यमकुडेः कुडेतम् कुडेत
उत्तमकुडेयम् कुडेव कुडेम


आत्मनेपदेएकद्विबहु
प्रथमकुडेत कुडेयाताम् कुडेरन्
मध्यमकुडेथाः कुडेयाथाम् कुडेध्वम्
उत्तमकुडेय कुडेवहि कुडेमहि


कर्मणिएकद्विबहु
प्रथमकुड्येत कुड्येयाताम् कुड्येरन्
मध्यमकुड्येथाः कुड्येयाथाम् कुड्येध्वम्
उत्तमकुड्येय कुड्येवहि कुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुडतु कुडताम् कुडन्तु
मध्यमकुड कुडतम् कुडत
उत्तमकुडानि कुडाव कुडाम


आत्मनेपदेएकद्विबहु
प्रथमकुडताम् कुडेताम् कुडन्ताम्
मध्यमकुडस्व कुडेथाम् कुडध्वम्
उत्तमकुडै कुडावहै कुडामहै


कर्मणिएकद्विबहु
प्रथमकुड्यताम् कुड्येताम् कुड्यन्ताम्
मध्यमकुड्यस्व कुड्येथाम् कुड्यध्वम्
उत्तमकुड्यै कुड्यावहै कुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोडिष्यति कोडिष्यतः कोडिष्यन्ति
मध्यमकोडिष्यसि कोडिष्यथः कोडिष्यथ
उत्तमकोडिष्यामि कोडिष्यावः कोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोडिष्यते कोडिष्येते कोडिष्यन्ते
मध्यमकोडिष्यसे कोडिष्येथे कोडिष्यध्वे
उत्तमकोडिष्ये कोडिष्यावहे कोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोडिता कोडितारौ कोडितारः
मध्यमकोडितासि कोडितास्थः कोडितास्थ
उत्तमकोडितास्मि कोडितास्वः कोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोड चुकुडतुः चुकुडुः
मध्यमचुकोडिथ चुकुडथुः चुकुड
उत्तमचुकोड चुकुडिव चुकुडिम


आत्मनेपदेएकद्विबहु
प्रथमचुकुडे चुकुडाते चुकुडिरे
मध्यमचुकुडिषे चुकुडाथे चुकुडिध्वे
उत्तमचुकुडे चुकुडिवहे चुकुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुड्यात् कुड्यास्ताम् कुड्यासुः
मध्यमकुड्याः कुड्यास्तम् कुड्यास्त
उत्तमकुड्यासम् कुड्यास्व कुड्यास्म

कृदन्त

क्त
कुट्ट m. n. कुट्टा f.

क्तवतु
कुट्टवत् m. n. कुट्टवती f.

शतृ
कुडत् m. n. कुडन्ती f.

शानच्
कुडमान m. n. कुडमाना f.

शानच् कर्मणि
कुड्यमान m. n. कुड्यमाना f.

लुडादेश पर
कोडिष्यत् m. n. कोडिष्यन्ती f.

लुडादेश आत्म
कोडिष्यमाण m. n. कोडिष्यमाणा f.

तव्य
कोडितव्य m. n. कोडितव्या f.

यत्
कोड्य m. n. कोड्या f.

अनीयर्
कोडनीय m. n. कोडनीया f.

लिडादेश पर
चुकुड्वस् m. n. चुकुडुषी f.

लिडादेश आत्म
चुकुडान m. n. चुकुडाना f.

अव्यय

तुमुन्
कोडितुम्

क्त्वा
कुट्ट्वा

ल्यप्
॰कुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria