तिङन्तावली ?कुड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुडति
कुडतः
कुडन्ति
मध्यम
कुडसि
कुडथः
कुडथ
उत्तम
कुडामि
कुडावः
कुडामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुडते
कुडेते
कुडन्ते
मध्यम
कुडसे
कुडेथे
कुडध्वे
उत्तम
कुडे
कुडावहे
कुडामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कुड्यते
कुड्येते
कुड्यन्ते
मध्यम
कुड्यसे
कुड्येथे
कुड्यध्वे
उत्तम
कुड्ये
कुड्यावहे
कुड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुडत्
अकुडताम्
अकुडन्
मध्यम
अकुडः
अकुडतम्
अकुडत
उत्तम
अकुडम्
अकुडाव
अकुडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकुडत
अकुडेताम्
अकुडन्त
मध्यम
अकुडथाः
अकुडेथाम्
अकुडध्वम्
उत्तम
अकुडे
अकुडावहि
अकुडामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकुड्यत
अकुड्येताम्
अकुड्यन्त
मध्यम
अकुड्यथाः
अकुड्येथाम्
अकुड्यध्वम्
उत्तम
अकुड्ये
अकुड्यावहि
अकुड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुडेत्
कुडेताम्
कुडेयुः
मध्यम
कुडेः
कुडेतम्
कुडेत
उत्तम
कुडेयम्
कुडेव
कुडेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुडेत
कुडेयाताम्
कुडेरन्
मध्यम
कुडेथाः
कुडेयाथाम्
कुडेध्वम्
उत्तम
कुडेय
कुडेवहि
कुडेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कुड्येत
कुड्येयाताम्
कुड्येरन्
मध्यम
कुड्येथाः
कुड्येयाथाम्
कुड्येध्वम्
उत्तम
कुड्येय
कुड्येवहि
कुड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुडतु
कुडताम्
कुडन्तु
मध्यम
कुड
कुडतम्
कुडत
उत्तम
कुडानि
कुडाव
कुडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुडताम्
कुडेताम्
कुडन्ताम्
मध्यम
कुडस्व
कुडेथाम्
कुडध्वम्
उत्तम
कुडै
कुडावहै
कुडामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कुड्यताम्
कुड्येताम्
कुड्यन्ताम्
मध्यम
कुड्यस्व
कुड्येथाम्
कुड्यध्वम्
उत्तम
कुड्यै
कुड्यावहै
कुड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोडिष्यति
कोडिष्यतः
कोडिष्यन्ति
मध्यम
कोडिष्यसि
कोडिष्यथः
कोडिष्यथ
उत्तम
कोडिष्यामि
कोडिष्यावः
कोडिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोडिष्यते
कोडिष्येते
कोडिष्यन्ते
मध्यम
कोडिष्यसे
कोडिष्येथे
कोडिष्यध्वे
उत्तम
कोडिष्ये
कोडिष्यावहे
कोडिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोडिता
कोडितारौ
कोडितारः
मध्यम
कोडितासि
कोडितास्थः
कोडितास्थ
उत्तम
कोडितास्मि
कोडितास्वः
कोडितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकोड
चुकुडतुः
चुकुडुः
मध्यम
चुकोडिथ
चुकुडथुः
चुकुड
उत्तम
चुकोड
चुकुडिव
चुकुडिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चुकुडे
चुकुडाते
चुकुडिरे
मध्यम
चुकुडिषे
चुकुडाथे
चुकुडिध्वे
उत्तम
चुकुडे
चुकुडिवहे
चुकुडिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुड्यात्
कुड्यास्ताम्
कुड्यासुः
मध्यम
कुड्याः
कुड्यास्तम्
कुड्यास्त
उत्तम
कुड्यासम्
कुड्यास्व
कुड्यास्म
कृदन्त
क्त
कुट्ट
m.
n.
कुट्टा
f.
क्तवतु
कुट्टवत्
m.
n.
कुट्टवती
f.
शतृ
कुडत्
m.
n.
कुडन्ती
f.
शानच्
कुडमान
m.
n.
कुडमाना
f.
शानच् कर्मणि
कुड्यमान
m.
n.
कुड्यमाना
f.
लुडादेश पर
कोडिष्यत्
m.
n.
कोडिष्यन्ती
f.
लुडादेश आत्म
कोडिष्यमाण
m.
n.
कोडिष्यमाणा
f.
तव्य
कोडितव्य
m.
n.
कोडितव्या
f.
यत्
कोड्य
m.
n.
कोड्या
f.
अनीयर्
कोडनीय
m.
n.
कोडनीया
f.
लिडादेश पर
चुकुड्वस्
m.
n.
चुकुडुषी
f.
लिडादेश आत्म
चुकुडान
m.
n.
चुकुडाना
f.
अव्यय
तुमुन्
कोडितुम्
क्त्वा
कुट्ट्वा
ल्यप्
॰कुड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024