Declension table of ?cukuḍvas

Deva

NeuterSingularDualPlural
Nominativecukuḍvat cukuḍuṣī cukuḍvāṃsi
Vocativecukuḍvat cukuḍuṣī cukuḍvāṃsi
Accusativecukuḍvat cukuḍuṣī cukuḍvāṃsi
Instrumentalcukuḍuṣā cukuḍvadbhyām cukuḍvadbhiḥ
Dativecukuḍuṣe cukuḍvadbhyām cukuḍvadbhyaḥ
Ablativecukuḍuṣaḥ cukuḍvadbhyām cukuḍvadbhyaḥ
Genitivecukuḍuṣaḥ cukuḍuṣoḥ cukuḍuṣām
Locativecukuḍuṣi cukuḍuṣoḥ cukuḍvatsu

Compound cukuḍvat -

Adverb -cukuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria