Declension table of ?cukuḍvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuḍvat | cukuḍuṣī | cukuḍvāṃsi |
Vocative | cukuḍvat | cukuḍuṣī | cukuḍvāṃsi |
Accusative | cukuḍvat | cukuḍuṣī | cukuḍvāṃsi |
Instrumental | cukuḍuṣā | cukuḍvadbhyām | cukuḍvadbhiḥ |
Dative | cukuḍuṣe | cukuḍvadbhyām | cukuḍvadbhyaḥ |
Ablative | cukuḍuṣaḥ | cukuḍvadbhyām | cukuḍvadbhyaḥ |
Genitive | cukuḍuṣaḥ | cukuḍuṣoḥ | cukuḍuṣām |
Locative | cukuḍuṣi | cukuḍuṣoḥ | cukuḍvatsu |