Declension table of ?koḍiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍiṣyamāṇam | koḍiṣyamāṇe | koḍiṣyamāṇāni |
Vocative | koḍiṣyamāṇa | koḍiṣyamāṇe | koḍiṣyamāṇāni |
Accusative | koḍiṣyamāṇam | koḍiṣyamāṇe | koḍiṣyamāṇāni |
Instrumental | koḍiṣyamāṇena | koḍiṣyamāṇābhyām | koḍiṣyamāṇaiḥ |
Dative | koḍiṣyamāṇāya | koḍiṣyamāṇābhyām | koḍiṣyamāṇebhyaḥ |
Ablative | koḍiṣyamāṇāt | koḍiṣyamāṇābhyām | koḍiṣyamāṇebhyaḥ |
Genitive | koḍiṣyamāṇasya | koḍiṣyamāṇayoḥ | koḍiṣyamāṇānām |
Locative | koḍiṣyamāṇe | koḍiṣyamāṇayoḥ | koḍiṣyamāṇeṣu |