Declension table of ?koḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekoḍiṣyamāṇam koḍiṣyamāṇe koḍiṣyamāṇāni
Vocativekoḍiṣyamāṇa koḍiṣyamāṇe koḍiṣyamāṇāni
Accusativekoḍiṣyamāṇam koḍiṣyamāṇe koḍiṣyamāṇāni
Instrumentalkoḍiṣyamāṇena koḍiṣyamāṇābhyām koḍiṣyamāṇaiḥ
Dativekoḍiṣyamāṇāya koḍiṣyamāṇābhyām koḍiṣyamāṇebhyaḥ
Ablativekoḍiṣyamāṇāt koḍiṣyamāṇābhyām koḍiṣyamāṇebhyaḥ
Genitivekoḍiṣyamāṇasya koḍiṣyamāṇayoḥ koḍiṣyamāṇānām
Locativekoḍiṣyamāṇe koḍiṣyamāṇayoḥ koḍiṣyamāṇeṣu

Compound koḍiṣyamāṇa -

Adverb -koḍiṣyamāṇam -koḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria