Declension table of ?koḍiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍiṣyantī | koḍiṣyantyau | koḍiṣyantyaḥ |
Vocative | koḍiṣyanti | koḍiṣyantyau | koḍiṣyantyaḥ |
Accusative | koḍiṣyantīm | koḍiṣyantyau | koḍiṣyantīḥ |
Instrumental | koḍiṣyantyā | koḍiṣyantībhyām | koḍiṣyantībhiḥ |
Dative | koḍiṣyantyai | koḍiṣyantībhyām | koḍiṣyantībhyaḥ |
Ablative | koḍiṣyantyāḥ | koḍiṣyantībhyām | koḍiṣyantībhyaḥ |
Genitive | koḍiṣyantyāḥ | koḍiṣyantyoḥ | koḍiṣyantīnām |
Locative | koḍiṣyantyām | koḍiṣyantyoḥ | koḍiṣyantīṣu |