Declension table of ?cukuḍuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuḍuṣī | cukuḍuṣyau | cukuḍuṣyaḥ |
Vocative | cukuḍuṣi | cukuḍuṣyau | cukuḍuṣyaḥ |
Accusative | cukuḍuṣīm | cukuḍuṣyau | cukuḍuṣīḥ |
Instrumental | cukuḍuṣyā | cukuḍuṣībhyām | cukuḍuṣībhiḥ |
Dative | cukuḍuṣyai | cukuḍuṣībhyām | cukuḍuṣībhyaḥ |
Ablative | cukuḍuṣyāḥ | cukuḍuṣībhyām | cukuḍuṣībhyaḥ |
Genitive | cukuḍuṣyāḥ | cukuḍuṣyoḥ | cukuḍuṣīṇām |
Locative | cukuḍuṣyām | cukuḍuṣyoḥ | cukuḍuṣīṣu |