Declension table of ?koḍiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍiṣyamāṇaḥ | koḍiṣyamāṇau | koḍiṣyamāṇāḥ |
Vocative | koḍiṣyamāṇa | koḍiṣyamāṇau | koḍiṣyamāṇāḥ |
Accusative | koḍiṣyamāṇam | koḍiṣyamāṇau | koḍiṣyamāṇān |
Instrumental | koḍiṣyamāṇena | koḍiṣyamāṇābhyām | koḍiṣyamāṇaiḥ koḍiṣyamāṇebhiḥ |
Dative | koḍiṣyamāṇāya | koḍiṣyamāṇābhyām | koḍiṣyamāṇebhyaḥ |
Ablative | koḍiṣyamāṇāt | koḍiṣyamāṇābhyām | koḍiṣyamāṇebhyaḥ |
Genitive | koḍiṣyamāṇasya | koḍiṣyamāṇayoḥ | koḍiṣyamāṇānām |
Locative | koḍiṣyamāṇe | koḍiṣyamāṇayoḥ | koḍiṣyamāṇeṣu |