Declension table of ?kuṭṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭavat | kuṭṭavantī kuṭṭavatī | kuṭṭavanti |
Vocative | kuṭṭavat | kuṭṭavantī kuṭṭavatī | kuṭṭavanti |
Accusative | kuṭṭavat | kuṭṭavantī kuṭṭavatī | kuṭṭavanti |
Instrumental | kuṭṭavatā | kuṭṭavadbhyām | kuṭṭavadbhiḥ |
Dative | kuṭṭavate | kuṭṭavadbhyām | kuṭṭavadbhyaḥ |
Ablative | kuṭṭavataḥ | kuṭṭavadbhyām | kuṭṭavadbhyaḥ |
Genitive | kuṭṭavataḥ | kuṭṭavatoḥ | kuṭṭavatām |
Locative | kuṭṭavati | kuṭṭavatoḥ | kuṭṭavatsu |