Declension table of ?kuḍyamāna

Deva

NeuterSingularDualPlural
Nominativekuḍyamānam kuḍyamāne kuḍyamānāni
Vocativekuḍyamāna kuḍyamāne kuḍyamānāni
Accusativekuḍyamānam kuḍyamāne kuḍyamānāni
Instrumentalkuḍyamānena kuḍyamānābhyām kuḍyamānaiḥ
Dativekuḍyamānāya kuḍyamānābhyām kuḍyamānebhyaḥ
Ablativekuḍyamānāt kuḍyamānābhyām kuḍyamānebhyaḥ
Genitivekuḍyamānasya kuḍyamānayoḥ kuḍyamānānām
Locativekuḍyamāne kuḍyamānayoḥ kuḍyamāneṣu

Compound kuḍyamāna -

Adverb -kuḍyamānam -kuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria