Declension table of ?cukuḍvas

Deva

MasculineSingularDualPlural
Nominativecukuḍvān cukuḍvāṃsau cukuḍvāṃsaḥ
Vocativecukuḍvan cukuḍvāṃsau cukuḍvāṃsaḥ
Accusativecukuḍvāṃsam cukuḍvāṃsau cukuḍuṣaḥ
Instrumentalcukuḍuṣā cukuḍvadbhyām cukuḍvadbhiḥ
Dativecukuḍuṣe cukuḍvadbhyām cukuḍvadbhyaḥ
Ablativecukuḍuṣaḥ cukuḍvadbhyām cukuḍvadbhyaḥ
Genitivecukuḍuṣaḥ cukuḍuṣoḥ cukuḍuṣām
Locativecukuḍuṣi cukuḍuṣoḥ cukuḍvatsu

Compound cukuḍvat -

Adverb -cukuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria