Declension table of ?kuṭṭavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṭṭavān | kuṭṭavantau | kuṭṭavantaḥ |
Vocative | kuṭṭavan | kuṭṭavantau | kuṭṭavantaḥ |
Accusative | kuṭṭavantam | kuṭṭavantau | kuṭṭavataḥ |
Instrumental | kuṭṭavatā | kuṭṭavadbhyām | kuṭṭavadbhiḥ |
Dative | kuṭṭavate | kuṭṭavadbhyām | kuṭṭavadbhyaḥ |
Ablative | kuṭṭavataḥ | kuṭṭavadbhyām | kuṭṭavadbhyaḥ |
Genitive | kuṭṭavataḥ | kuṭṭavatoḥ | kuṭṭavatām |
Locative | kuṭṭavati | kuṭṭavatoḥ | kuṭṭavatsu |