Declension table of ?koḍitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | koḍitavyā | koḍitavye | koḍitavyāḥ |
Vocative | koḍitavye | koḍitavye | koḍitavyāḥ |
Accusative | koḍitavyām | koḍitavye | koḍitavyāḥ |
Instrumental | koḍitavyayā | koḍitavyābhyām | koḍitavyābhiḥ |
Dative | koḍitavyāyai | koḍitavyābhyām | koḍitavyābhyaḥ |
Ablative | koḍitavyāyāḥ | koḍitavyābhyām | koḍitavyābhyaḥ |
Genitive | koḍitavyāyāḥ | koḍitavyayoḥ | koḍitavyānām |
Locative | koḍitavyāyām | koḍitavyayoḥ | koḍitavyāsu |