Declension table of ?cukuḍāna

Deva

NeuterSingularDualPlural
Nominativecukuḍānam cukuḍāne cukuḍānāni
Vocativecukuḍāna cukuḍāne cukuḍānāni
Accusativecukuḍānam cukuḍāne cukuḍānāni
Instrumentalcukuḍānena cukuḍānābhyām cukuḍānaiḥ
Dativecukuḍānāya cukuḍānābhyām cukuḍānebhyaḥ
Ablativecukuḍānāt cukuḍānābhyām cukuḍānebhyaḥ
Genitivecukuḍānasya cukuḍānayoḥ cukuḍānānām
Locativecukuḍāne cukuḍānayoḥ cukuḍāneṣu

Compound cukuḍāna -

Adverb -cukuḍānam -cukuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria