Conjugation tables of ?kaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇṭāmi kaṇṭāvaḥ kaṇṭāmaḥ
Secondkaṇṭasi kaṇṭathaḥ kaṇṭatha
Thirdkaṇṭati kaṇṭataḥ kaṇṭanti


MiddleSingularDualPlural
Firstkaṇṭe kaṇṭāvahe kaṇṭāmahe
Secondkaṇṭase kaṇṭethe kaṇṭadhve
Thirdkaṇṭate kaṇṭete kaṇṭante


PassiveSingularDualPlural
Firstkaṇṭye kaṇṭyāvahe kaṇṭyāmahe
Secondkaṇṭyase kaṇṭyethe kaṇṭyadhve
Thirdkaṇṭyate kaṇṭyete kaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstakaṇṭam akaṇṭāva akaṇṭāma
Secondakaṇṭaḥ akaṇṭatam akaṇṭata
Thirdakaṇṭat akaṇṭatām akaṇṭan


MiddleSingularDualPlural
Firstakaṇṭe akaṇṭāvahi akaṇṭāmahi
Secondakaṇṭathāḥ akaṇṭethām akaṇṭadhvam
Thirdakaṇṭata akaṇṭetām akaṇṭanta


PassiveSingularDualPlural
Firstakaṇṭye akaṇṭyāvahi akaṇṭyāmahi
Secondakaṇṭyathāḥ akaṇṭyethām akaṇṭyadhvam
Thirdakaṇṭyata akaṇṭyetām akaṇṭyanta


Optative

ActiveSingularDualPlural
Firstkaṇṭeyam kaṇṭeva kaṇṭema
Secondkaṇṭeḥ kaṇṭetam kaṇṭeta
Thirdkaṇṭet kaṇṭetām kaṇṭeyuḥ


MiddleSingularDualPlural
Firstkaṇṭeya kaṇṭevahi kaṇṭemahi
Secondkaṇṭethāḥ kaṇṭeyāthām kaṇṭedhvam
Thirdkaṇṭeta kaṇṭeyātām kaṇṭeran


PassiveSingularDualPlural
Firstkaṇṭyeya kaṇṭyevahi kaṇṭyemahi
Secondkaṇṭyethāḥ kaṇṭyeyāthām kaṇṭyedhvam
Thirdkaṇṭyeta kaṇṭyeyātām kaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstkaṇṭāni kaṇṭāva kaṇṭāma
Secondkaṇṭa kaṇṭatam kaṇṭata
Thirdkaṇṭatu kaṇṭatām kaṇṭantu


MiddleSingularDualPlural
Firstkaṇṭai kaṇṭāvahai kaṇṭāmahai
Secondkaṇṭasva kaṇṭethām kaṇṭadhvam
Thirdkaṇṭatām kaṇṭetām kaṇṭantām


PassiveSingularDualPlural
Firstkaṇṭyai kaṇṭyāvahai kaṇṭyāmahai
Secondkaṇṭyasva kaṇṭyethām kaṇṭyadhvam
Thirdkaṇṭyatām kaṇṭyetām kaṇṭyantām


Future

ActiveSingularDualPlural
Firstkaṇṭiṣyāmi kaṇṭiṣyāvaḥ kaṇṭiṣyāmaḥ
Secondkaṇṭiṣyasi kaṇṭiṣyathaḥ kaṇṭiṣyatha
Thirdkaṇṭiṣyati kaṇṭiṣyataḥ kaṇṭiṣyanti


MiddleSingularDualPlural
Firstkaṇṭiṣye kaṇṭiṣyāvahe kaṇṭiṣyāmahe
Secondkaṇṭiṣyase kaṇṭiṣyethe kaṇṭiṣyadhve
Thirdkaṇṭiṣyate kaṇṭiṣyete kaṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇṭitāsmi kaṇṭitāsvaḥ kaṇṭitāsmaḥ
Secondkaṇṭitāsi kaṇṭitāsthaḥ kaṇṭitāstha
Thirdkaṇṭitā kaṇṭitārau kaṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaṇṭa cakaṇṭiva cakaṇṭima
Secondcakaṇṭitha cakaṇṭathuḥ cakaṇṭa
Thirdcakaṇṭa cakaṇṭatuḥ cakaṇṭuḥ


MiddleSingularDualPlural
Firstcakaṇṭe cakaṇṭivahe cakaṇṭimahe
Secondcakaṇṭiṣe cakaṇṭāthe cakaṇṭidhve
Thirdcakaṇṭe cakaṇṭāte cakaṇṭire


Benedictive

ActiveSingularDualPlural
Firstkaṇṭyāsam kaṇṭyāsva kaṇṭyāsma
Secondkaṇṭyāḥ kaṇṭyāstam kaṇṭyāsta
Thirdkaṇṭyāt kaṇṭyāstām kaṇṭyāsuḥ

Participles

Past Passive Participle
kaṇṭita m. n. kaṇṭitā f.

Past Active Participle
kaṇṭitavat m. n. kaṇṭitavatī f.

Present Active Participle
kaṇṭat m. n. kaṇṭantī f.

Present Middle Participle
kaṇṭamāna m. n. kaṇṭamānā f.

Present Passive Participle
kaṇṭyamāna m. n. kaṇṭyamānā f.

Future Active Participle
kaṇṭiṣyat m. n. kaṇṭiṣyantī f.

Future Middle Participle
kaṇṭiṣyamāṇa m. n. kaṇṭiṣyamāṇā f.

Future Passive Participle
kaṇṭitavya m. n. kaṇṭitavyā f.

Future Passive Participle
kaṇṭya m. n. kaṇṭyā f.

Future Passive Participle
kaṇṭanīya m. n. kaṇṭanīyā f.

Perfect Active Participle
cakaṇṭvas m. n. cakaṇṭuṣī f.

Perfect Middle Participle
cakaṇṭāna m. n. cakaṇṭānā f.

Indeclinable forms

Infinitive
kaṇṭitum

Absolutive
kaṇṭitvā

Absolutive
-kaṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria