Declension table of ?cakaṇṭuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṇṭuṣī cakaṇṭuṣyau cakaṇṭuṣyaḥ
Vocativecakaṇṭuṣi cakaṇṭuṣyau cakaṇṭuṣyaḥ
Accusativecakaṇṭuṣīm cakaṇṭuṣyau cakaṇṭuṣīḥ
Instrumentalcakaṇṭuṣyā cakaṇṭuṣībhyām cakaṇṭuṣībhiḥ
Dativecakaṇṭuṣyai cakaṇṭuṣībhyām cakaṇṭuṣībhyaḥ
Ablativecakaṇṭuṣyāḥ cakaṇṭuṣībhyām cakaṇṭuṣībhyaḥ
Genitivecakaṇṭuṣyāḥ cakaṇṭuṣyoḥ cakaṇṭuṣīṇām
Locativecakaṇṭuṣyām cakaṇṭuṣyoḥ cakaṇṭuṣīṣu

Compound cakaṇṭuṣi - cakaṇṭuṣī -

Adverb -cakaṇṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria