Declension table of ?kaṇṭamāna

Deva

MasculineSingularDualPlural
Nominativekaṇṭamānaḥ kaṇṭamānau kaṇṭamānāḥ
Vocativekaṇṭamāna kaṇṭamānau kaṇṭamānāḥ
Accusativekaṇṭamānam kaṇṭamānau kaṇṭamānān
Instrumentalkaṇṭamānena kaṇṭamānābhyām kaṇṭamānaiḥ kaṇṭamānebhiḥ
Dativekaṇṭamānāya kaṇṭamānābhyām kaṇṭamānebhyaḥ
Ablativekaṇṭamānāt kaṇṭamānābhyām kaṇṭamānebhyaḥ
Genitivekaṇṭamānasya kaṇṭamānayoḥ kaṇṭamānānām
Locativekaṇṭamāne kaṇṭamānayoḥ kaṇṭamāneṣu

Compound kaṇṭamāna -

Adverb -kaṇṭamānam -kaṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria