Declension table of ?kaṇṭanīyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭanīyā kaṇṭanīye kaṇṭanīyāḥ
Vocativekaṇṭanīye kaṇṭanīye kaṇṭanīyāḥ
Accusativekaṇṭanīyām kaṇṭanīye kaṇṭanīyāḥ
Instrumentalkaṇṭanīyayā kaṇṭanīyābhyām kaṇṭanīyābhiḥ
Dativekaṇṭanīyāyai kaṇṭanīyābhyām kaṇṭanīyābhyaḥ
Ablativekaṇṭanīyāyāḥ kaṇṭanīyābhyām kaṇṭanīyābhyaḥ
Genitivekaṇṭanīyāyāḥ kaṇṭanīyayoḥ kaṇṭanīyānām
Locativekaṇṭanīyāyām kaṇṭanīyayoḥ kaṇṭanīyāsu

Adverb -kaṇṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria