Declension table of ?kaṇṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭitavān | kaṇṭitavantau | kaṇṭitavantaḥ |
Vocative | kaṇṭitavan | kaṇṭitavantau | kaṇṭitavantaḥ |
Accusative | kaṇṭitavantam | kaṇṭitavantau | kaṇṭitavataḥ |
Instrumental | kaṇṭitavatā | kaṇṭitavadbhyām | kaṇṭitavadbhiḥ |
Dative | kaṇṭitavate | kaṇṭitavadbhyām | kaṇṭitavadbhyaḥ |
Ablative | kaṇṭitavataḥ | kaṇṭitavadbhyām | kaṇṭitavadbhyaḥ |
Genitive | kaṇṭitavataḥ | kaṇṭitavatoḥ | kaṇṭitavatām |
Locative | kaṇṭitavati | kaṇṭitavatoḥ | kaṇṭitavatsu |