Declension table of ?kaṇṭitavat

Deva

MasculineSingularDualPlural
Nominativekaṇṭitavān kaṇṭitavantau kaṇṭitavantaḥ
Vocativekaṇṭitavan kaṇṭitavantau kaṇṭitavantaḥ
Accusativekaṇṭitavantam kaṇṭitavantau kaṇṭitavataḥ
Instrumentalkaṇṭitavatā kaṇṭitavadbhyām kaṇṭitavadbhiḥ
Dativekaṇṭitavate kaṇṭitavadbhyām kaṇṭitavadbhyaḥ
Ablativekaṇṭitavataḥ kaṇṭitavadbhyām kaṇṭitavadbhyaḥ
Genitivekaṇṭitavataḥ kaṇṭitavatoḥ kaṇṭitavatām
Locativekaṇṭitavati kaṇṭitavatoḥ kaṇṭitavatsu

Compound kaṇṭitavat -

Adverb -kaṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria