Declension table of ?kaṇṭamānā

Deva

FeminineSingularDualPlural
Nominativekaṇṭamānā kaṇṭamāne kaṇṭamānāḥ
Vocativekaṇṭamāne kaṇṭamāne kaṇṭamānāḥ
Accusativekaṇṭamānām kaṇṭamāne kaṇṭamānāḥ
Instrumentalkaṇṭamānayā kaṇṭamānābhyām kaṇṭamānābhiḥ
Dativekaṇṭamānāyai kaṇṭamānābhyām kaṇṭamānābhyaḥ
Ablativekaṇṭamānāyāḥ kaṇṭamānābhyām kaṇṭamānābhyaḥ
Genitivekaṇṭamānāyāḥ kaṇṭamānayoḥ kaṇṭamānānām
Locativekaṇṭamānāyām kaṇṭamānayoḥ kaṇṭamānāsu

Adverb -kaṇṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria