Declension table of ?kaṇṭitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭitavyā | kaṇṭitavye | kaṇṭitavyāḥ |
Vocative | kaṇṭitavye | kaṇṭitavye | kaṇṭitavyāḥ |
Accusative | kaṇṭitavyām | kaṇṭitavye | kaṇṭitavyāḥ |
Instrumental | kaṇṭitavyayā | kaṇṭitavyābhyām | kaṇṭitavyābhiḥ |
Dative | kaṇṭitavyāyai | kaṇṭitavyābhyām | kaṇṭitavyābhyaḥ |
Ablative | kaṇṭitavyāyāḥ | kaṇṭitavyābhyām | kaṇṭitavyābhyaḥ |
Genitive | kaṇṭitavyāyāḥ | kaṇṭitavyayoḥ | kaṇṭitavyānām |
Locative | kaṇṭitavyāyām | kaṇṭitavyayoḥ | kaṇṭitavyāsu |