Declension table of ?kaṇṭitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭitavyā kaṇṭitavye kaṇṭitavyāḥ
Vocativekaṇṭitavye kaṇṭitavye kaṇṭitavyāḥ
Accusativekaṇṭitavyām kaṇṭitavye kaṇṭitavyāḥ
Instrumentalkaṇṭitavyayā kaṇṭitavyābhyām kaṇṭitavyābhiḥ
Dativekaṇṭitavyāyai kaṇṭitavyābhyām kaṇṭitavyābhyaḥ
Ablativekaṇṭitavyāyāḥ kaṇṭitavyābhyām kaṇṭitavyābhyaḥ
Genitivekaṇṭitavyāyāḥ kaṇṭitavyayoḥ kaṇṭitavyānām
Locativekaṇṭitavyāyām kaṇṭitavyayoḥ kaṇṭitavyāsu

Adverb -kaṇṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria