Declension table of ?kaṇṭya

Deva

MasculineSingularDualPlural
Nominativekaṇṭyaḥ kaṇṭyau kaṇṭyāḥ
Vocativekaṇṭya kaṇṭyau kaṇṭyāḥ
Accusativekaṇṭyam kaṇṭyau kaṇṭyān
Instrumentalkaṇṭyena kaṇṭyābhyām kaṇṭyaiḥ kaṇṭyebhiḥ
Dativekaṇṭyāya kaṇṭyābhyām kaṇṭyebhyaḥ
Ablativekaṇṭyāt kaṇṭyābhyām kaṇṭyebhyaḥ
Genitivekaṇṭyasya kaṇṭyayoḥ kaṇṭyānām
Locativekaṇṭye kaṇṭyayoḥ kaṇṭyeṣu

Compound kaṇṭya -

Adverb -kaṇṭyam -kaṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria