Declension table of ?cakaṇṭāna

Deva

NeuterSingularDualPlural
Nominativecakaṇṭānam cakaṇṭāne cakaṇṭānāni
Vocativecakaṇṭāna cakaṇṭāne cakaṇṭānāni
Accusativecakaṇṭānam cakaṇṭāne cakaṇṭānāni
Instrumentalcakaṇṭānena cakaṇṭānābhyām cakaṇṭānaiḥ
Dativecakaṇṭānāya cakaṇṭānābhyām cakaṇṭānebhyaḥ
Ablativecakaṇṭānāt cakaṇṭānābhyām cakaṇṭānebhyaḥ
Genitivecakaṇṭānasya cakaṇṭānayoḥ cakaṇṭānānām
Locativecakaṇṭāne cakaṇṭānayoḥ cakaṇṭāneṣu

Compound cakaṇṭāna -

Adverb -cakaṇṭānam -cakaṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria