Declension table of ?kaṇṭitavya

Deva

NeuterSingularDualPlural
Nominativekaṇṭitavyam kaṇṭitavye kaṇṭitavyāni
Vocativekaṇṭitavya kaṇṭitavye kaṇṭitavyāni
Accusativekaṇṭitavyam kaṇṭitavye kaṇṭitavyāni
Instrumentalkaṇṭitavyena kaṇṭitavyābhyām kaṇṭitavyaiḥ
Dativekaṇṭitavyāya kaṇṭitavyābhyām kaṇṭitavyebhyaḥ
Ablativekaṇṭitavyāt kaṇṭitavyābhyām kaṇṭitavyebhyaḥ
Genitivekaṇṭitavyasya kaṇṭitavyayoḥ kaṇṭitavyānām
Locativekaṇṭitavye kaṇṭitavyayoḥ kaṇṭitavyeṣu

Compound kaṇṭitavya -

Adverb -kaṇṭitavyam -kaṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria