Declension table of ?kaṇṭamāna

Deva

NeuterSingularDualPlural
Nominativekaṇṭamānam kaṇṭamāne kaṇṭamānāni
Vocativekaṇṭamāna kaṇṭamāne kaṇṭamānāni
Accusativekaṇṭamānam kaṇṭamāne kaṇṭamānāni
Instrumentalkaṇṭamānena kaṇṭamānābhyām kaṇṭamānaiḥ
Dativekaṇṭamānāya kaṇṭamānābhyām kaṇṭamānebhyaḥ
Ablativekaṇṭamānāt kaṇṭamānābhyām kaṇṭamānebhyaḥ
Genitivekaṇṭamānasya kaṇṭamānayoḥ kaṇṭamānānām
Locativekaṇṭamāne kaṇṭamānayoḥ kaṇṭamāneṣu

Compound kaṇṭamāna -

Adverb -kaṇṭamānam -kaṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria