Declension table of ?kaṇṭanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭanīyaḥ | kaṇṭanīyau | kaṇṭanīyāḥ |
Vocative | kaṇṭanīya | kaṇṭanīyau | kaṇṭanīyāḥ |
Accusative | kaṇṭanīyam | kaṇṭanīyau | kaṇṭanīyān |
Instrumental | kaṇṭanīyena | kaṇṭanīyābhyām | kaṇṭanīyaiḥ kaṇṭanīyebhiḥ |
Dative | kaṇṭanīyāya | kaṇṭanīyābhyām | kaṇṭanīyebhyaḥ |
Ablative | kaṇṭanīyāt | kaṇṭanīyābhyām | kaṇṭanīyebhyaḥ |
Genitive | kaṇṭanīyasya | kaṇṭanīyayoḥ | kaṇṭanīyānām |
Locative | kaṇṭanīye | kaṇṭanīyayoḥ | kaṇṭanīyeṣu |