Declension table of ?cakaṇṭāna

Deva

MasculineSingularDualPlural
Nominativecakaṇṭānaḥ cakaṇṭānau cakaṇṭānāḥ
Vocativecakaṇṭāna cakaṇṭānau cakaṇṭānāḥ
Accusativecakaṇṭānam cakaṇṭānau cakaṇṭānān
Instrumentalcakaṇṭānena cakaṇṭānābhyām cakaṇṭānaiḥ cakaṇṭānebhiḥ
Dativecakaṇṭānāya cakaṇṭānābhyām cakaṇṭānebhyaḥ
Ablativecakaṇṭānāt cakaṇṭānābhyām cakaṇṭānebhyaḥ
Genitivecakaṇṭānasya cakaṇṭānayoḥ cakaṇṭānānām
Locativecakaṇṭāne cakaṇṭānayoḥ cakaṇṭāneṣu

Compound cakaṇṭāna -

Adverb -cakaṇṭānam -cakaṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria