Declension table of ?kaṇṭya

Deva

NeuterSingularDualPlural
Nominativekaṇṭyam kaṇṭye kaṇṭyāni
Vocativekaṇṭya kaṇṭye kaṇṭyāni
Accusativekaṇṭyam kaṇṭye kaṇṭyāni
Instrumentalkaṇṭyena kaṇṭyābhyām kaṇṭyaiḥ
Dativekaṇṭyāya kaṇṭyābhyām kaṇṭyebhyaḥ
Ablativekaṇṭyāt kaṇṭyābhyām kaṇṭyebhyaḥ
Genitivekaṇṭyasya kaṇṭyayoḥ kaṇṭyānām
Locativekaṇṭye kaṇṭyayoḥ kaṇṭyeṣu

Compound kaṇṭya -

Adverb -kaṇṭyam -kaṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria