Declension table of ?kaṇṭitavat

Deva

NeuterSingularDualPlural
Nominativekaṇṭitavat kaṇṭitavantī kaṇṭitavatī kaṇṭitavanti
Vocativekaṇṭitavat kaṇṭitavantī kaṇṭitavatī kaṇṭitavanti
Accusativekaṇṭitavat kaṇṭitavantī kaṇṭitavatī kaṇṭitavanti
Instrumentalkaṇṭitavatā kaṇṭitavadbhyām kaṇṭitavadbhiḥ
Dativekaṇṭitavate kaṇṭitavadbhyām kaṇṭitavadbhyaḥ
Ablativekaṇṭitavataḥ kaṇṭitavadbhyām kaṇṭitavadbhyaḥ
Genitivekaṇṭitavataḥ kaṇṭitavatoḥ kaṇṭitavatām
Locativekaṇṭitavati kaṇṭitavatoḥ kaṇṭitavatsu

Adverb -kaṇṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria