Declension table of ?kaṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṇṭiṣyamāṇaḥ kaṇṭiṣyamāṇau kaṇṭiṣyamāṇāḥ
Vocativekaṇṭiṣyamāṇa kaṇṭiṣyamāṇau kaṇṭiṣyamāṇāḥ
Accusativekaṇṭiṣyamāṇam kaṇṭiṣyamāṇau kaṇṭiṣyamāṇān
Instrumentalkaṇṭiṣyamāṇena kaṇṭiṣyamāṇābhyām kaṇṭiṣyamāṇaiḥ kaṇṭiṣyamāṇebhiḥ
Dativekaṇṭiṣyamāṇāya kaṇṭiṣyamāṇābhyām kaṇṭiṣyamāṇebhyaḥ
Ablativekaṇṭiṣyamāṇāt kaṇṭiṣyamāṇābhyām kaṇṭiṣyamāṇebhyaḥ
Genitivekaṇṭiṣyamāṇasya kaṇṭiṣyamāṇayoḥ kaṇṭiṣyamāṇānām
Locativekaṇṭiṣyamāṇe kaṇṭiṣyamāṇayoḥ kaṇṭiṣyamāṇeṣu

Compound kaṇṭiṣyamāṇa -

Adverb -kaṇṭiṣyamāṇam -kaṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria