Declension table of ?kaṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativekaṇṭitavatī kaṇṭitavatyau kaṇṭitavatyaḥ
Vocativekaṇṭitavati kaṇṭitavatyau kaṇṭitavatyaḥ
Accusativekaṇṭitavatīm kaṇṭitavatyau kaṇṭitavatīḥ
Instrumentalkaṇṭitavatyā kaṇṭitavatībhyām kaṇṭitavatībhiḥ
Dativekaṇṭitavatyai kaṇṭitavatībhyām kaṇṭitavatībhyaḥ
Ablativekaṇṭitavatyāḥ kaṇṭitavatībhyām kaṇṭitavatībhyaḥ
Genitivekaṇṭitavatyāḥ kaṇṭitavatyoḥ kaṇṭitavatīnām
Locativekaṇṭitavatyām kaṇṭitavatyoḥ kaṇṭitavatīṣu

Compound kaṇṭitavati - kaṇṭitavatī -

Adverb -kaṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria