Declension table of ?kaṇṭitavya

Deva

MasculineSingularDualPlural
Nominativekaṇṭitavyaḥ kaṇṭitavyau kaṇṭitavyāḥ
Vocativekaṇṭitavya kaṇṭitavyau kaṇṭitavyāḥ
Accusativekaṇṭitavyam kaṇṭitavyau kaṇṭitavyān
Instrumentalkaṇṭitavyena kaṇṭitavyābhyām kaṇṭitavyaiḥ kaṇṭitavyebhiḥ
Dativekaṇṭitavyāya kaṇṭitavyābhyām kaṇṭitavyebhyaḥ
Ablativekaṇṭitavyāt kaṇṭitavyābhyām kaṇṭitavyebhyaḥ
Genitivekaṇṭitavyasya kaṇṭitavyayoḥ kaṇṭitavyānām
Locativekaṇṭitavye kaṇṭitavyayoḥ kaṇṭitavyeṣu

Compound kaṇṭitavya -

Adverb -kaṇṭitavyam -kaṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria