Declension table of ?cakaṇṭānā

Deva

FeminineSingularDualPlural
Nominativecakaṇṭānā cakaṇṭāne cakaṇṭānāḥ
Vocativecakaṇṭāne cakaṇṭāne cakaṇṭānāḥ
Accusativecakaṇṭānām cakaṇṭāne cakaṇṭānāḥ
Instrumentalcakaṇṭānayā cakaṇṭānābhyām cakaṇṭānābhiḥ
Dativecakaṇṭānāyai cakaṇṭānābhyām cakaṇṭānābhyaḥ
Ablativecakaṇṭānāyāḥ cakaṇṭānābhyām cakaṇṭānābhyaḥ
Genitivecakaṇṭānāyāḥ cakaṇṭānayoḥ cakaṇṭānānām
Locativecakaṇṭānāyām cakaṇṭānayoḥ cakaṇṭānāsu

Adverb -cakaṇṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria