Declension table of ?kaṇṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativekaṇṭiṣyantī kaṇṭiṣyantyau kaṇṭiṣyantyaḥ
Vocativekaṇṭiṣyanti kaṇṭiṣyantyau kaṇṭiṣyantyaḥ
Accusativekaṇṭiṣyantīm kaṇṭiṣyantyau kaṇṭiṣyantīḥ
Instrumentalkaṇṭiṣyantyā kaṇṭiṣyantībhyām kaṇṭiṣyantībhiḥ
Dativekaṇṭiṣyantyai kaṇṭiṣyantībhyām kaṇṭiṣyantībhyaḥ
Ablativekaṇṭiṣyantyāḥ kaṇṭiṣyantībhyām kaṇṭiṣyantībhyaḥ
Genitivekaṇṭiṣyantyāḥ kaṇṭiṣyantyoḥ kaṇṭiṣyantīnām
Locativekaṇṭiṣyantyām kaṇṭiṣyantyoḥ kaṇṭiṣyantīṣu

Compound kaṇṭiṣyanti - kaṇṭiṣyantī -

Adverb -kaṇṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria