Declension table of ?kaṇṭyamānā

Deva

FeminineSingularDualPlural
Nominativekaṇṭyamānā kaṇṭyamāne kaṇṭyamānāḥ
Vocativekaṇṭyamāne kaṇṭyamāne kaṇṭyamānāḥ
Accusativekaṇṭyamānām kaṇṭyamāne kaṇṭyamānāḥ
Instrumentalkaṇṭyamānayā kaṇṭyamānābhyām kaṇṭyamānābhiḥ
Dativekaṇṭyamānāyai kaṇṭyamānābhyām kaṇṭyamānābhyaḥ
Ablativekaṇṭyamānāyāḥ kaṇṭyamānābhyām kaṇṭyamānābhyaḥ
Genitivekaṇṭyamānāyāḥ kaṇṭyamānayoḥ kaṇṭyamānānām
Locativekaṇṭyamānāyām kaṇṭyamānayoḥ kaṇṭyamānāsu

Adverb -kaṇṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria