Declension table of ?kaṇṭyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭyamānā | kaṇṭyamāne | kaṇṭyamānāḥ |
Vocative | kaṇṭyamāne | kaṇṭyamāne | kaṇṭyamānāḥ |
Accusative | kaṇṭyamānām | kaṇṭyamāne | kaṇṭyamānāḥ |
Instrumental | kaṇṭyamānayā | kaṇṭyamānābhyām | kaṇṭyamānābhiḥ |
Dative | kaṇṭyamānāyai | kaṇṭyamānābhyām | kaṇṭyamānābhyaḥ |
Ablative | kaṇṭyamānāyāḥ | kaṇṭyamānābhyām | kaṇṭyamānābhyaḥ |
Genitive | kaṇṭyamānāyāḥ | kaṇṭyamānayoḥ | kaṇṭyamānānām |
Locative | kaṇṭyamānāyām | kaṇṭyamānayoḥ | kaṇṭyamānāsu |