Declension table of ?kaṇṭantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṇṭantī | kaṇṭantyau | kaṇṭantyaḥ |
Vocative | kaṇṭanti | kaṇṭantyau | kaṇṭantyaḥ |
Accusative | kaṇṭantīm | kaṇṭantyau | kaṇṭantīḥ |
Instrumental | kaṇṭantyā | kaṇṭantībhyām | kaṇṭantībhiḥ |
Dative | kaṇṭantyai | kaṇṭantībhyām | kaṇṭantībhyaḥ |
Ablative | kaṇṭantyāḥ | kaṇṭantībhyām | kaṇṭantībhyaḥ |
Genitive | kaṇṭantyāḥ | kaṇṭantyoḥ | kaṇṭantīnām |
Locative | kaṇṭantyām | kaṇṭantyoḥ | kaṇṭantīṣu |