Conjugation tables of ?kṣiv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣevāmi kṣevāvaḥ kṣevāmaḥ
Secondkṣevasi kṣevathaḥ kṣevatha
Thirdkṣevati kṣevataḥ kṣevanti


MiddleSingularDualPlural
Firstkṣeve kṣevāvahe kṣevāmahe
Secondkṣevase kṣevethe kṣevadhve
Thirdkṣevate kṣevete kṣevante


PassiveSingularDualPlural
Firstkṣivye kṣivyāvahe kṣivyāmahe
Secondkṣivyase kṣivyethe kṣivyadhve
Thirdkṣivyate kṣivyete kṣivyante


Imperfect

ActiveSingularDualPlural
Firstakṣevam akṣevāva akṣevāma
Secondakṣevaḥ akṣevatam akṣevata
Thirdakṣevat akṣevatām akṣevan


MiddleSingularDualPlural
Firstakṣeve akṣevāvahi akṣevāmahi
Secondakṣevathāḥ akṣevethām akṣevadhvam
Thirdakṣevata akṣevetām akṣevanta


PassiveSingularDualPlural
Firstakṣivye akṣivyāvahi akṣivyāmahi
Secondakṣivyathāḥ akṣivyethām akṣivyadhvam
Thirdakṣivyata akṣivyetām akṣivyanta


Optative

ActiveSingularDualPlural
Firstkṣeveyam kṣeveva kṣevema
Secondkṣeveḥ kṣevetam kṣeveta
Thirdkṣevet kṣevetām kṣeveyuḥ


MiddleSingularDualPlural
Firstkṣeveya kṣevevahi kṣevemahi
Secondkṣevethāḥ kṣeveyāthām kṣevedhvam
Thirdkṣeveta kṣeveyātām kṣeveran


PassiveSingularDualPlural
Firstkṣivyeya kṣivyevahi kṣivyemahi
Secondkṣivyethāḥ kṣivyeyāthām kṣivyedhvam
Thirdkṣivyeta kṣivyeyātām kṣivyeran


Imperative

ActiveSingularDualPlural
Firstkṣevāṇi kṣevāva kṣevāma
Secondkṣeva kṣevatam kṣevata
Thirdkṣevatu kṣevatām kṣevantu


MiddleSingularDualPlural
Firstkṣevai kṣevāvahai kṣevāmahai
Secondkṣevasva kṣevethām kṣevadhvam
Thirdkṣevatām kṣevetām kṣevantām


PassiveSingularDualPlural
Firstkṣivyai kṣivyāvahai kṣivyāmahai
Secondkṣivyasva kṣivyethām kṣivyadhvam
Thirdkṣivyatām kṣivyetām kṣivyantām


Future

ActiveSingularDualPlural
Firstkṣeviṣyāmi kṣeviṣyāvaḥ kṣeviṣyāmaḥ
Secondkṣeviṣyasi kṣeviṣyathaḥ kṣeviṣyatha
Thirdkṣeviṣyati kṣeviṣyataḥ kṣeviṣyanti


MiddleSingularDualPlural
Firstkṣeviṣye kṣeviṣyāvahe kṣeviṣyāmahe
Secondkṣeviṣyase kṣeviṣyethe kṣeviṣyadhve
Thirdkṣeviṣyate kṣeviṣyete kṣeviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣevitāsmi kṣevitāsvaḥ kṣevitāsmaḥ
Secondkṣevitāsi kṣevitāsthaḥ kṣevitāstha
Thirdkṣevitā kṣevitārau kṣevitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣeva cikṣiviva cikṣivima
Secondcikṣevitha cikṣivathuḥ cikṣiva
Thirdcikṣeva cikṣivatuḥ cikṣivuḥ


MiddleSingularDualPlural
Firstcikṣive cikṣivivahe cikṣivimahe
Secondcikṣiviṣe cikṣivāthe cikṣividhve
Thirdcikṣive cikṣivāte cikṣivire


Benedictive

ActiveSingularDualPlural
Firstkṣivyāsam kṣivyāsva kṣivyāsma
Secondkṣivyāḥ kṣivyāstam kṣivyāsta
Thirdkṣivyāt kṣivyāstām kṣivyāsuḥ

Participles

Past Passive Participle
kṣivta m. n. kṣivtā f.

Past Active Participle
kṣivtavat m. n. kṣivtavatī f.

Present Active Participle
kṣevat m. n. kṣevantī f.

Present Middle Participle
kṣevamāṇa m. n. kṣevamāṇā f.

Present Passive Participle
kṣivyamāṇa m. n. kṣivyamāṇā f.

Future Active Participle
kṣeviṣyat m. n. kṣeviṣyantī f.

Future Middle Participle
kṣeviṣyamāṇa m. n. kṣeviṣyamāṇā f.

Future Passive Participle
kṣevitavya m. n. kṣevitavyā f.

Future Passive Participle
kṣevya m. n. kṣevyā f.

Future Passive Participle
kṣevaṇīya m. n. kṣevaṇīyā f.

Perfect Active Participle
cikṣivvas m. n. cikṣivuṣī f.

Perfect Middle Participle
cikṣivāṇa m. n. cikṣivāṇā f.

Indeclinable forms

Infinitive
kṣevitum

Absolutive
kṣivtvā

Absolutive
-kṣivya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria