Declension table of ?kṣevitavya

Deva

MasculineSingularDualPlural
Nominativekṣevitavyaḥ kṣevitavyau kṣevitavyāḥ
Vocativekṣevitavya kṣevitavyau kṣevitavyāḥ
Accusativekṣevitavyam kṣevitavyau kṣevitavyān
Instrumentalkṣevitavyena kṣevitavyābhyām kṣevitavyaiḥ kṣevitavyebhiḥ
Dativekṣevitavyāya kṣevitavyābhyām kṣevitavyebhyaḥ
Ablativekṣevitavyāt kṣevitavyābhyām kṣevitavyebhyaḥ
Genitivekṣevitavyasya kṣevitavyayoḥ kṣevitavyānām
Locativekṣevitavye kṣevitavyayoḥ kṣevitavyeṣu

Compound kṣevitavya -

Adverb -kṣevitavyam -kṣevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria