Declension table of ?kṣeviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣeviṣyamāṇam kṣeviṣyamāṇe kṣeviṣyamāṇāni
Vocativekṣeviṣyamāṇa kṣeviṣyamāṇe kṣeviṣyamāṇāni
Accusativekṣeviṣyamāṇam kṣeviṣyamāṇe kṣeviṣyamāṇāni
Instrumentalkṣeviṣyamāṇena kṣeviṣyamāṇābhyām kṣeviṣyamāṇaiḥ
Dativekṣeviṣyamāṇāya kṣeviṣyamāṇābhyām kṣeviṣyamāṇebhyaḥ
Ablativekṣeviṣyamāṇāt kṣeviṣyamāṇābhyām kṣeviṣyamāṇebhyaḥ
Genitivekṣeviṣyamāṇasya kṣeviṣyamāṇayoḥ kṣeviṣyamāṇānām
Locativekṣeviṣyamāṇe kṣeviṣyamāṇayoḥ kṣeviṣyamāṇeṣu

Compound kṣeviṣyamāṇa -

Adverb -kṣeviṣyamāṇam -kṣeviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria