Declension table of ?kṣivyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣivyamāṇam kṣivyamāṇe kṣivyamāṇāni
Vocativekṣivyamāṇa kṣivyamāṇe kṣivyamāṇāni
Accusativekṣivyamāṇam kṣivyamāṇe kṣivyamāṇāni
Instrumentalkṣivyamāṇena kṣivyamāṇābhyām kṣivyamāṇaiḥ
Dativekṣivyamāṇāya kṣivyamāṇābhyām kṣivyamāṇebhyaḥ
Ablativekṣivyamāṇāt kṣivyamāṇābhyām kṣivyamāṇebhyaḥ
Genitivekṣivyamāṇasya kṣivyamāṇayoḥ kṣivyamāṇānām
Locativekṣivyamāṇe kṣivyamāṇayoḥ kṣivyamāṇeṣu

Compound kṣivyamāṇa -

Adverb -kṣivyamāṇam -kṣivyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria